Declension table of sādhyavasāna

Deva

NeuterSingularDualPlural
Nominativesādhyavasānam sādhyavasāne sādhyavasānāni
Vocativesādhyavasāna sādhyavasāne sādhyavasānāni
Accusativesādhyavasānam sādhyavasāne sādhyavasānāni
Instrumentalsādhyavasānena sādhyavasānābhyām sādhyavasānaiḥ
Dativesādhyavasānāya sādhyavasānābhyām sādhyavasānebhyaḥ
Ablativesādhyavasānāt sādhyavasānābhyām sādhyavasānebhyaḥ
Genitivesādhyavasānasya sādhyavasānayoḥ sādhyavasānānām
Locativesādhyavasāne sādhyavasānayoḥ sādhyavasāneṣu

Compound sādhyavasāna -

Adverb -sādhyavasānam -sādhyavasānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria