Declension table of sādhyavasāna

Deva

MasculineSingularDualPlural
Nominativesādhyavasānaḥ sādhyavasānau sādhyavasānāḥ
Vocativesādhyavasāna sādhyavasānau sādhyavasānāḥ
Accusativesādhyavasānam sādhyavasānau sādhyavasānān
Instrumentalsādhyavasānena sādhyavasānābhyām sādhyavasānaiḥ sādhyavasānebhiḥ
Dativesādhyavasānāya sādhyavasānābhyām sādhyavasānebhyaḥ
Ablativesādhyavasānāt sādhyavasānābhyām sādhyavasānebhyaḥ
Genitivesādhyavasānasya sādhyavasānayoḥ sādhyavasānānām
Locativesādhyavasāne sādhyavasānayoḥ sādhyavasāneṣu

Compound sādhyavasāna -

Adverb -sādhyavasānam -sādhyavasānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria