Declension table of sādhyanirdeśa

Deva

MasculineSingularDualPlural
Nominativesādhyanirdeśaḥ sādhyanirdeśau sādhyanirdeśāḥ
Vocativesādhyanirdeśa sādhyanirdeśau sādhyanirdeśāḥ
Accusativesādhyanirdeśam sādhyanirdeśau sādhyanirdeśān
Instrumentalsādhyanirdeśena sādhyanirdeśābhyām sādhyanirdeśaiḥ sādhyanirdeśebhiḥ
Dativesādhyanirdeśāya sādhyanirdeśābhyām sādhyanirdeśebhyaḥ
Ablativesādhyanirdeśāt sādhyanirdeśābhyām sādhyanirdeśebhyaḥ
Genitivesādhyanirdeśasya sādhyanirdeśayoḥ sādhyanirdeśānām
Locativesādhyanirdeśe sādhyanirdeśayoḥ sādhyanirdeśeṣu

Compound sādhyanirdeśa -

Adverb -sādhyanirdeśam -sādhyanirdeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria