Declension table of sādhyāvasthāpanna

Deva

NeuterSingularDualPlural
Nominativesādhyāvasthāpannam sādhyāvasthāpanne sādhyāvasthāpannāni
Vocativesādhyāvasthāpanna sādhyāvasthāpanne sādhyāvasthāpannāni
Accusativesādhyāvasthāpannam sādhyāvasthāpanne sādhyāvasthāpannāni
Instrumentalsādhyāvasthāpannena sādhyāvasthāpannābhyām sādhyāvasthāpannaiḥ
Dativesādhyāvasthāpannāya sādhyāvasthāpannābhyām sādhyāvasthāpannebhyaḥ
Ablativesādhyāvasthāpannāt sādhyāvasthāpannābhyām sādhyāvasthāpannebhyaḥ
Genitivesādhyāvasthāpannasya sādhyāvasthāpannayoḥ sādhyāvasthāpannānām
Locativesādhyāvasthāpanne sādhyāvasthāpannayoḥ sādhyāvasthāpanneṣu

Compound sādhyāvasthāpanna -

Adverb -sādhyāvasthāpannam -sādhyāvasthāpannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria