Declension table of sādhanapāda

Deva

MasculineSingularDualPlural
Nominativesādhanapādaḥ sādhanapādau sādhanapādāḥ
Vocativesādhanapāda sādhanapādau sādhanapādāḥ
Accusativesādhanapādam sādhanapādau sādhanapādān
Instrumentalsādhanapādena sādhanapādābhyām sādhanapādaiḥ sādhanapādebhiḥ
Dativesādhanapādāya sādhanapādābhyām sādhanapādebhyaḥ
Ablativesādhanapādāt sādhanapādābhyām sādhanapādebhyaḥ
Genitivesādhanapādasya sādhanapādayoḥ sādhanapādānām
Locativesādhanapāde sādhanapādayoḥ sādhanapādeṣu

Compound sādhanapāda -

Adverb -sādhanapādam -sādhanapādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria