Declension table of sādhakatva

Deva

NeuterSingularDualPlural
Nominativesādhakatvam sādhakatve sādhakatvāni
Vocativesādhakatva sādhakatve sādhakatvāni
Accusativesādhakatvam sādhakatve sādhakatvāni
Instrumentalsādhakatvena sādhakatvābhyām sādhakatvaiḥ
Dativesādhakatvāya sādhakatvābhyām sādhakatvebhyaḥ
Ablativesādhakatvāt sādhakatvābhyām sādhakatvebhyaḥ
Genitivesādhakatvasya sādhakatvayoḥ sādhakatvānām
Locativesādhakatve sādhakatvayoḥ sādhakatveṣu

Compound sādhakatva -

Adverb -sādhakatvam -sādhakatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria