Declension table of sādhāraṇīkṛta

Deva

NeuterSingularDualPlural
Nominativesādhāraṇīkṛtam sādhāraṇīkṛte sādhāraṇīkṛtāni
Vocativesādhāraṇīkṛta sādhāraṇīkṛte sādhāraṇīkṛtāni
Accusativesādhāraṇīkṛtam sādhāraṇīkṛte sādhāraṇīkṛtāni
Instrumentalsādhāraṇīkṛtena sādhāraṇīkṛtābhyām sādhāraṇīkṛtaiḥ
Dativesādhāraṇīkṛtāya sādhāraṇīkṛtābhyām sādhāraṇīkṛtebhyaḥ
Ablativesādhāraṇīkṛtāt sādhāraṇīkṛtābhyām sādhāraṇīkṛtebhyaḥ
Genitivesādhāraṇīkṛtasya sādhāraṇīkṛtayoḥ sādhāraṇīkṛtānām
Locativesādhāraṇīkṛte sādhāraṇīkṛtayoḥ sādhāraṇīkṛteṣu

Compound sādhāraṇīkṛta -

Adverb -sādhāraṇīkṛtam -sādhāraṇīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria