Declension table of sāmprata

Deva

MasculineSingularDualPlural
Nominativesāmprataḥ sāmpratau sāmpratāḥ
Vocativesāmprata sāmpratau sāmpratāḥ
Accusativesāmpratam sāmpratau sāmpratān
Instrumentalsāmpratena sāmpratābhyām sāmprataiḥ sāmpratebhiḥ
Dativesāmpratāya sāmpratābhyām sāmpratebhyaḥ
Ablativesāmpratāt sāmpratābhyām sāmpratebhyaḥ
Genitivesāmpratasya sāmpratayoḥ sāmpratānām
Locativesāmprate sāmpratayoḥ sāmprateṣu

Compound sāmprata -

Adverb -sāmpratam -sāmpratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria