Declension table of saṃyuktasvara

Deva

MasculineSingularDualPlural
Nominativesaṃyuktasvaraḥ saṃyuktasvarau saṃyuktasvarāḥ
Vocativesaṃyuktasvara saṃyuktasvarau saṃyuktasvarāḥ
Accusativesaṃyuktasvaram saṃyuktasvarau saṃyuktasvarān
Instrumentalsaṃyuktasvareṇa saṃyuktasvarābhyām saṃyuktasvaraiḥ saṃyuktasvarebhiḥ
Dativesaṃyuktasvarāya saṃyuktasvarābhyām saṃyuktasvarebhyaḥ
Ablativesaṃyuktasvarāt saṃyuktasvarābhyām saṃyuktasvarebhyaḥ
Genitivesaṃyuktasvarasya saṃyuktasvarayoḥ saṃyuktasvarāṇām
Locativesaṃyuktasvare saṃyuktasvarayoḥ saṃyuktasvareṣu

Compound saṃyuktasvara -

Adverb -saṃyuktasvaram -saṃyuktasvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria