Declension table of saṃvidhā_2

Deva

FeminineSingularDualPlural
Nominativesaṃvidhā saṃvidhe saṃvidhāḥ
Vocativesaṃvidhe saṃvidhe saṃvidhāḥ
Accusativesaṃvidhām saṃvidhe saṃvidhāḥ
Instrumentalsaṃvidhayā saṃvidhābhyām saṃvidhābhiḥ
Dativesaṃvidhāyai saṃvidhābhyām saṃvidhābhyaḥ
Ablativesaṃvidhāyāḥ saṃvidhābhyām saṃvidhābhyaḥ
Genitivesaṃvidhāyāḥ saṃvidhayoḥ saṃvidhānām
Locativesaṃvidhāyām saṃvidhayoḥ saṃvidhāsu

Adverb -saṃvidham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria