Declension table of saṃvegin

Deva

MasculineSingularDualPlural
Nominativesaṃvegī saṃveginau saṃveginaḥ
Vocativesaṃvegin saṃveginau saṃveginaḥ
Accusativesaṃveginam saṃveginau saṃveginaḥ
Instrumentalsaṃveginā saṃvegibhyām saṃvegibhiḥ
Dativesaṃvegine saṃvegibhyām saṃvegibhyaḥ
Ablativesaṃveginaḥ saṃvegibhyām saṃvegibhyaḥ
Genitivesaṃveginaḥ saṃveginoḥ saṃveginām
Locativesaṃvegini saṃveginoḥ saṃvegiṣu

Compound saṃvegi -

Adverb -saṃvegi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria