Declension table of saṅkāśya

Deva

NeuterSingularDualPlural
Nominativesaṅkāśyam saṅkāśye saṅkāśyāni
Vocativesaṅkāśya saṅkāśye saṅkāśyāni
Accusativesaṅkāśyam saṅkāśye saṅkāśyāni
Instrumentalsaṅkāśyena saṅkāśyābhyām saṅkāśyaiḥ
Dativesaṅkāśyāya saṅkāśyābhyām saṅkāśyebhyaḥ
Ablativesaṅkāśyāt saṅkāśyābhyām saṅkāśyebhyaḥ
Genitivesaṅkāśyasya saṅkāśyayoḥ saṅkāśyānām
Locativesaṅkāśye saṅkāśyayoḥ saṅkāśyeṣu

Compound saṅkāśya -

Adverb -saṅkāśyam -saṅkāśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria