Declension table of sañjñānasūkta

Deva

NeuterSingularDualPlural
Nominativesañjñānasūktam sañjñānasūkte sañjñānasūktāni
Vocativesañjñānasūkta sañjñānasūkte sañjñānasūktāni
Accusativesañjñānasūktam sañjñānasūkte sañjñānasūktāni
Instrumentalsañjñānasūktena sañjñānasūktābhyām sañjñānasūktaiḥ
Dativesañjñānasūktāya sañjñānasūktābhyām sañjñānasūktebhyaḥ
Ablativesañjñānasūktāt sañjñānasūktābhyām sañjñānasūktebhyaḥ
Genitivesañjñānasūktasya sañjñānasūktayoḥ sañjñānasūktānām
Locativesañjñānasūkte sañjñānasūktayoḥ sañjñānasūkteṣu

Compound sañjñānasūkta -

Adverb -sañjñānasūktam -sañjñānasūktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria