Declension table of saṅghāta

Deva

NeuterSingularDualPlural
Nominativesaṅghātam saṅghāte saṅghātāni
Vocativesaṅghāta saṅghāte saṅghātāni
Accusativesaṅghātam saṅghāte saṅghātāni
Instrumentalsaṅghātena saṅghātābhyām saṅghātaiḥ
Dativesaṅghātāya saṅghātābhyām saṅghātebhyaḥ
Ablativesaṅghātāt saṅghātābhyām saṅghātebhyaḥ
Genitivesaṅghātasya saṅghātayoḥ saṅghātānām
Locativesaṅghāte saṅghātayoḥ saṅghāteṣu

Compound saṅghāta -

Adverb -saṅghātam -saṅghātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria