Declension table of saṅgara_1

Deva

MasculineSingularDualPlural
Nominativesaṅgaraḥ saṅgarau saṅgarāḥ
Vocativesaṅgara saṅgarau saṅgarāḥ
Accusativesaṅgaram saṅgarau saṅgarān
Instrumentalsaṅgareṇa saṅgarābhyām saṅgaraiḥ saṅgarebhiḥ
Dativesaṅgarāya saṅgarābhyām saṅgarebhyaḥ
Ablativesaṅgarāt saṅgarābhyām saṅgarebhyaḥ
Genitivesaṅgarasya saṅgarayoḥ saṅgarāṇām
Locativesaṅgare saṅgarayoḥ saṅgareṣu

Compound saṅgara -

Adverb -saṅgaram -saṅgarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria