Declension table of sanduṣṭa

Deva

NeuterSingularDualPlural
Nominativesanduṣṭam sanduṣṭe sanduṣṭāni
Vocativesanduṣṭa sanduṣṭe sanduṣṭāni
Accusativesanduṣṭam sanduṣṭe sanduṣṭāni
Instrumentalsanduṣṭena sanduṣṭābhyām sanduṣṭaiḥ
Dativesanduṣṭāya sanduṣṭābhyām sanduṣṭebhyaḥ
Ablativesanduṣṭāt sanduṣṭābhyām sanduṣṭebhyaḥ
Genitivesanduṣṭasya sanduṣṭayoḥ sanduṣṭānām
Locativesanduṣṭe sanduṣṭayoḥ sanduṣṭeṣu

Compound sanduṣṭa -

Adverb -sanduṣṭam -sanduṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria