Declension table of rogada

Deva

MasculineSingularDualPlural
Nominativerogadaḥ rogadau rogadāḥ
Vocativerogada rogadau rogadāḥ
Accusativerogadam rogadau rogadān
Instrumentalrogadena rogadābhyām rogadaiḥ rogadebhiḥ
Dativerogadāya rogadābhyām rogadebhyaḥ
Ablativerogadāt rogadābhyām rogadebhyaḥ
Genitiverogadasya rogadayoḥ rogadānām
Locativerogade rogadayoḥ rogadeṣu

Compound rogada -

Adverb -rogadam -rogadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria