Declension table of pūrvavṛtti

Deva

FeminineSingularDualPlural
Nominativepūrvavṛttiḥ pūrvavṛttī pūrvavṛttayaḥ
Vocativepūrvavṛtte pūrvavṛttī pūrvavṛttayaḥ
Accusativepūrvavṛttim pūrvavṛttī pūrvavṛttīḥ
Instrumentalpūrvavṛttyā pūrvavṛttibhyām pūrvavṛttibhiḥ
Dativepūrvavṛttyai pūrvavṛttaye pūrvavṛttibhyām pūrvavṛttibhyaḥ
Ablativepūrvavṛttyāḥ pūrvavṛtteḥ pūrvavṛttibhyām pūrvavṛttibhyaḥ
Genitivepūrvavṛttyāḥ pūrvavṛtteḥ pūrvavṛttyoḥ pūrvavṛttīnām
Locativepūrvavṛttyām pūrvavṛttau pūrvavṛttyoḥ pūrvavṛttiṣu

Compound pūrvavṛtti -

Adverb -pūrvavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria