Declension table of pūrṇimānta

Deva

NeuterSingularDualPlural
Nominativepūrṇimāntam pūrṇimānte pūrṇimāntāni
Vocativepūrṇimānta pūrṇimānte pūrṇimāntāni
Accusativepūrṇimāntam pūrṇimānte pūrṇimāntāni
Instrumentalpūrṇimāntena pūrṇimāntābhyām pūrṇimāntaiḥ
Dativepūrṇimāntāya pūrṇimāntābhyām pūrṇimāntebhyaḥ
Ablativepūrṇimāntāt pūrṇimāntābhyām pūrṇimāntebhyaḥ
Genitivepūrṇimāntasya pūrṇimāntayoḥ pūrṇimāntānām
Locativepūrṇimānte pūrṇimāntayoḥ pūrṇimānteṣu

Compound pūrṇimānta -

Adverb -pūrṇimāntam -pūrṇimāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria