Declension table of pūrṇavirāma

Deva

MasculineSingularDualPlural
Nominativepūrṇavirāmaḥ pūrṇavirāmau pūrṇavirāmāḥ
Vocativepūrṇavirāma pūrṇavirāmau pūrṇavirāmāḥ
Accusativepūrṇavirāmam pūrṇavirāmau pūrṇavirāmān
Instrumentalpūrṇavirāmeṇa pūrṇavirāmābhyām pūrṇavirāmaiḥ pūrṇavirāmebhiḥ
Dativepūrṇavirāmāya pūrṇavirāmābhyām pūrṇavirāmebhyaḥ
Ablativepūrṇavirāmāt pūrṇavirāmābhyām pūrṇavirāmebhyaḥ
Genitivepūrṇavirāmasya pūrṇavirāmayoḥ pūrṇavirāmāṇām
Locativepūrṇavirāme pūrṇavirāmayoḥ pūrṇavirāmeṣu

Compound pūrṇavirāma -

Adverb -pūrṇavirāmam -pūrṇavirāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria