Declension table of puṭaka

Deva

MasculineSingularDualPlural
Nominativepuṭakaḥ puṭakau puṭakāḥ
Vocativepuṭaka puṭakau puṭakāḥ
Accusativepuṭakam puṭakau puṭakān
Instrumentalpuṭakena puṭakābhyām puṭakaiḥ puṭakebhiḥ
Dativepuṭakāya puṭakābhyām puṭakebhyaḥ
Ablativepuṭakāt puṭakābhyām puṭakebhyaḥ
Genitivepuṭakasya puṭakayoḥ puṭakānām
Locativepuṭake puṭakayoḥ puṭakeṣu

Compound puṭaka -

Adverb -puṭakam -puṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria