Declension table of priyaṅgumañjarī

Deva

FeminineSingularDualPlural
Nominativepriyaṅgumañjarī priyaṅgumañjaryau priyaṅgumañjaryaḥ
Vocativepriyaṅgumañjari priyaṅgumañjaryau priyaṅgumañjaryaḥ
Accusativepriyaṅgumañjarīm priyaṅgumañjaryau priyaṅgumañjarīḥ
Instrumentalpriyaṅgumañjaryā priyaṅgumañjarībhyām priyaṅgumañjarībhiḥ
Dativepriyaṅgumañjaryai priyaṅgumañjarībhyām priyaṅgumañjarībhyaḥ
Ablativepriyaṅgumañjaryāḥ priyaṅgumañjarībhyām priyaṅgumañjarībhyaḥ
Genitivepriyaṅgumañjaryāḥ priyaṅgumañjaryoḥ priyaṅgumañjarīṇām
Locativepriyaṅgumañjaryām priyaṅgumañjaryoḥ priyaṅgumañjarīṣu

Compound priyaṅgumañjari - priyaṅgumañjarī -

Adverb -priyaṅgumañjari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria