Declension table of preman

Deva

MasculineSingularDualPlural
Nominativepremā premāṇau premāṇaḥ
Vocativepreman premāṇau premāṇaḥ
Accusativepremāṇam premāṇau premṇaḥ
Instrumentalpremṇā preṇā premabhyām premabhiḥ
Dativepremṇe premabhyām premabhyaḥ
Ablativepremṇaḥ premabhyām premabhyaḥ
Genitivepremṇaḥ premṇoḥ premṇām
Locativepremṇi premaṇi premṇoḥ premasu

Compound prema -

Adverb -premam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria