Declension table of praśāsaka

Deva

NeuterSingularDualPlural
Nominativepraśāsakam praśāsake praśāsakāni
Vocativepraśāsaka praśāsake praśāsakāni
Accusativepraśāsakam praśāsake praśāsakāni
Instrumentalpraśāsakena praśāsakābhyām praśāsakaiḥ
Dativepraśāsakāya praśāsakābhyām praśāsakebhyaḥ
Ablativepraśāsakāt praśāsakābhyām praśāsakebhyaḥ
Genitivepraśāsakasya praśāsakayoḥ praśāsakānām
Locativepraśāsake praśāsakayoḥ praśāsakeṣu

Compound praśāsaka -

Adverb -praśāsakam -praśāsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria