Declension table of praśāntātma

Deva

NeuterSingularDualPlural
Nominativepraśāntātmam praśāntātme praśāntātmāni
Vocativepraśāntātma praśāntātme praśāntātmāni
Accusativepraśāntātmam praśāntātme praśāntātmāni
Instrumentalpraśāntātmena praśāntātmābhyām praśāntātmaiḥ
Dativepraśāntātmāya praśāntātmābhyām praśāntātmebhyaḥ
Ablativepraśāntātmāt praśāntātmābhyām praśāntātmebhyaḥ
Genitivepraśāntātmasya praśāntātmayoḥ praśāntātmānām
Locativepraśāntātme praśāntātmayoḥ praśāntātmeṣu

Compound praśāntātma -

Adverb -praśāntātmam -praśāntātmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria