Declension table of praśākha

Deva

MasculineSingularDualPlural
Nominativepraśākhaḥ praśākhau praśākhāḥ
Vocativepraśākha praśākhau praśākhāḥ
Accusativepraśākham praśākhau praśākhān
Instrumentalpraśākhena praśākhābhyām praśākhaiḥ praśākhebhiḥ
Dativepraśākhāya praśākhābhyām praśākhebhyaḥ
Ablativepraśākhāt praśākhābhyām praśākhebhyaḥ
Genitivepraśākhasya praśākhayoḥ praśākhānām
Locativepraśākhe praśākhayoḥ praśākheṣu

Compound praśākha -

Adverb -praśākham -praśākhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria