Declension table of prayucchat

Deva

NeuterSingularDualPlural
Nominativeprayucchat prayucchantī prayucchatī prayucchanti
Vocativeprayucchat prayucchantī prayucchatī prayucchanti
Accusativeprayucchat prayucchantī prayucchatī prayucchanti
Instrumentalprayucchatā prayucchadbhyām prayucchadbhiḥ
Dativeprayucchate prayucchadbhyām prayucchadbhyaḥ
Ablativeprayucchataḥ prayucchadbhyām prayucchadbhyaḥ
Genitiveprayucchataḥ prayucchatoḥ prayucchatām
Locativeprayucchati prayucchatoḥ prayucchatsu

Adverb -prayucchatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria