Declension table of prayojana

Deva

NeuterSingularDualPlural
Nominativeprayojanam prayojane prayojanāni
Vocativeprayojana prayojane prayojanāni
Accusativeprayojanam prayojane prayojanāni
Instrumentalprayojanena prayojanābhyām prayojanaiḥ
Dativeprayojanāya prayojanābhyām prayojanebhyaḥ
Ablativeprayojanāt prayojanābhyām prayojanebhyaḥ
Genitiveprayojanasya prayojanayoḥ prayojanānām
Locativeprayojane prayojanayoḥ prayojaneṣu

Compound prayojana -

Adverb -prayojanam -prayojanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria