Declension table of pravitata

Deva

NeuterSingularDualPlural
Nominativepravitatam pravitate pravitatāni
Vocativepravitata pravitate pravitatāni
Accusativepravitatam pravitate pravitatāni
Instrumentalpravitatena pravitatābhyām pravitataiḥ
Dativepravitatāya pravitatābhyām pravitatebhyaḥ
Ablativepravitatāt pravitatābhyām pravitatebhyaḥ
Genitivepravitatasya pravitatayoḥ pravitatānām
Locativepravitate pravitatayoḥ pravitateṣu

Compound pravitata -

Adverb -pravitatam -pravitatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria