Declension table of praveṣṭavya

Deva

MasculineSingularDualPlural
Nominativepraveṣṭavyaḥ praveṣṭavyau praveṣṭavyāḥ
Vocativepraveṣṭavya praveṣṭavyau praveṣṭavyāḥ
Accusativepraveṣṭavyam praveṣṭavyau praveṣṭavyān
Instrumentalpraveṣṭavyena praveṣṭavyābhyām praveṣṭavyaiḥ praveṣṭavyebhiḥ
Dativepraveṣṭavyāya praveṣṭavyābhyām praveṣṭavyebhyaḥ
Ablativepraveṣṭavyāt praveṣṭavyābhyām praveṣṭavyebhyaḥ
Genitivepraveṣṭavyasya praveṣṭavyayoḥ praveṣṭavyānām
Locativepraveṣṭavye praveṣṭavyayoḥ praveṣṭavyeṣu

Compound praveṣṭavya -

Adverb -praveṣṭavyam -praveṣṭavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria