Declension table of praveṇi

Deva

FeminineSingularDualPlural
Nominativepraveṇiḥ praveṇī praveṇayaḥ
Vocativepraveṇe praveṇī praveṇayaḥ
Accusativepraveṇim praveṇī praveṇīḥ
Instrumentalpraveṇyā praveṇibhyām praveṇibhiḥ
Dativepraveṇyai praveṇaye praveṇibhyām praveṇibhyaḥ
Ablativepraveṇyāḥ praveṇeḥ praveṇibhyām praveṇibhyaḥ
Genitivepraveṇyāḥ praveṇeḥ praveṇyoḥ praveṇīnām
Locativepraveṇyām praveṇau praveṇyoḥ praveṇiṣu

Compound praveṇi -

Adverb -praveṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria