Declension table of pravacanīya

Deva

NeuterSingularDualPlural
Nominativepravacanīyam pravacanīye pravacanīyāni
Vocativepravacanīya pravacanīye pravacanīyāni
Accusativepravacanīyam pravacanīye pravacanīyāni
Instrumentalpravacanīyena pravacanīyābhyām pravacanīyaiḥ
Dativepravacanīyāya pravacanīyābhyām pravacanīyebhyaḥ
Ablativepravacanīyāt pravacanīyābhyām pravacanīyebhyaḥ
Genitivepravacanīyasya pravacanīyayoḥ pravacanīyānām
Locativepravacanīye pravacanīyayoḥ pravacanīyeṣu

Compound pravacanīya -

Adverb -pravacanīyam -pravacanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria