Declension table of pravāha

Deva

MasculineSingularDualPlural
Nominativepravāhaḥ pravāhau pravāhāḥ
Vocativepravāha pravāhau pravāhāḥ
Accusativepravāham pravāhau pravāhān
Instrumentalpravāheṇa pravāhābhyām pravāhaiḥ pravāhebhiḥ
Dativepravāhāya pravāhābhyām pravāhebhyaḥ
Ablativepravāhāt pravāhābhyām pravāhebhyaḥ
Genitivepravāhasya pravāhayoḥ pravāhāṇām
Locativepravāhe pravāhayoḥ pravāheṣu

Compound pravāha -

Adverb -pravāham -pravāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria