सुबन्तावली प्रवृत्तिभेद

Roma

पुमान्एकद्विबहु
प्रथमाप्रवृत्तिभेदः प्रवृत्तिभेदौ प्रवृत्तिभेदाः
सम्बोधनम्प्रवृत्तिभेद प्रवृत्तिभेदौ प्रवृत्तिभेदाः
द्वितीयाप्रवृत्तिभेदम् प्रवृत्तिभेदौ प्रवृत्तिभेदान्
तृतीयाप्रवृत्तिभेदेन प्रवृत्तिभेदाभ्याम् प्रवृत्तिभेदैः प्रवृत्तिभेदेभिः
चतुर्थीप्रवृत्तिभेदाय प्रवृत्तिभेदाभ्याम् प्रवृत्तिभेदेभ्यः
पञ्चमीप्रवृत्तिभेदात् प्रवृत्तिभेदाभ्याम् प्रवृत्तिभेदेभ्यः
षष्ठीप्रवृत्तिभेदस्य प्रवृत्तिभेदयोः प्रवृत्तिभेदानाम्
सप्तमीप्रवृत्तिभेदे प्रवृत्तिभेदयोः प्रवृत्तिभेदेषु

समास प्रवृत्तिभेद

अव्यय ॰प्रवृत्तिभेदम् ॰प्रवृत्तिभेदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria