Declension table of prasthātṛ

Deva

NeuterSingularDualPlural
Nominativeprasthātṛ prasthātṛṇī prasthātṝṇi
Vocativeprasthātṛ prasthātṛṇī prasthātṝṇi
Accusativeprasthātṛ prasthātṛṇī prasthātṝṇi
Instrumentalprasthātṛṇā prasthātṛbhyām prasthātṛbhiḥ
Dativeprasthātṛṇe prasthātṛbhyām prasthātṛbhyaḥ
Ablativeprasthātṛṇaḥ prasthātṛbhyām prasthātṛbhyaḥ
Genitiveprasthātṛṇaḥ prasthātṛṇoḥ prasthātṝṇām
Locativeprasthātṛṇi prasthātṛṇoḥ prasthātṛṣu

Compound prasthātṛ -

Adverb -prasthātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria