Declension table of prasādana

Deva

NeuterSingularDualPlural
Nominativeprasādanam prasādane prasādanāni
Vocativeprasādana prasādane prasādanāni
Accusativeprasādanam prasādane prasādanāni
Instrumentalprasādanena prasādanābhyām prasādanaiḥ
Dativeprasādanāya prasādanābhyām prasādanebhyaḥ
Ablativeprasādanāt prasādanābhyām prasādanebhyaḥ
Genitiveprasādanasya prasādanayoḥ prasādanānām
Locativeprasādane prasādanayoḥ prasādaneṣu

Compound prasādana -

Adverb -prasādanam -prasādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria