Declension table of prarūpin

Deva

MasculineSingularDualPlural
Nominativeprarūpī prarūpiṇau prarūpiṇaḥ
Vocativeprarūpin prarūpiṇau prarūpiṇaḥ
Accusativeprarūpiṇam prarūpiṇau prarūpiṇaḥ
Instrumentalprarūpiṇā prarūpibhyām prarūpibhiḥ
Dativeprarūpiṇe prarūpibhyām prarūpibhyaḥ
Ablativeprarūpiṇaḥ prarūpibhyām prarūpibhyaḥ
Genitiveprarūpiṇaḥ prarūpiṇoḥ prarūpiṇām
Locativeprarūpiṇi prarūpiṇoḥ prarūpiṣu

Compound prarūpi -

Adverb -prarūpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria