Declension table of pramāṇayuktinidhi

Deva

MasculineSingularDualPlural
Nominativepramāṇayuktinidhiḥ pramāṇayuktinidhī pramāṇayuktinidhayaḥ
Vocativepramāṇayuktinidhe pramāṇayuktinidhī pramāṇayuktinidhayaḥ
Accusativepramāṇayuktinidhim pramāṇayuktinidhī pramāṇayuktinidhīn
Instrumentalpramāṇayuktinidhinā pramāṇayuktinidhibhyām pramāṇayuktinidhibhiḥ
Dativepramāṇayuktinidhaye pramāṇayuktinidhibhyām pramāṇayuktinidhibhyaḥ
Ablativepramāṇayuktinidheḥ pramāṇayuktinidhibhyām pramāṇayuktinidhibhyaḥ
Genitivepramāṇayuktinidheḥ pramāṇayuktinidhyoḥ pramāṇayuktinidhīnām
Locativepramāṇayuktinidhau pramāṇayuktinidhyoḥ pramāṇayuktinidhiṣu

Compound pramāṇayuktinidhi -

Adverb -pramāṇayuktinidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria