सुबन्तावली प्रमाणवार्त्तिकस्ववृत्ति

Roma

स्त्रीएकद्विबहु
प्रथमाप्रमाणवार्त्तिकस्ववृत्तिः प्रमाणवार्त्तिकस्ववृत्ती प्रमाणवार्त्तिकस्ववृत्तयः
सम्बोधनम्प्रमाणवार्त्तिकस्ववृत्ते प्रमाणवार्त्तिकस्ववृत्ती प्रमाणवार्त्तिकस्ववृत्तयः
द्वितीयाप्रमाणवार्त्तिकस्ववृत्तिम् प्रमाणवार्त्तिकस्ववृत्ती प्रमाणवार्त्तिकस्ववृत्तीः
तृतीयाप्रमाणवार्त्तिकस्ववृत्त्या प्रमाणवार्त्तिकस्ववृत्तिभ्याम् प्रमाणवार्त्तिकस्ववृत्तिभिः
चतुर्थीप्रमाणवार्त्तिकस्ववृत्त्यै प्रमाणवार्त्तिकस्ववृत्तये प्रमाणवार्त्तिकस्ववृत्तिभ्याम् प्रमाणवार्त्तिकस्ववृत्तिभ्यः
पञ्चमीप्रमाणवार्त्तिकस्ववृत्त्याः प्रमाणवार्त्तिकस्ववृत्तेः प्रमाणवार्त्तिकस्ववृत्तिभ्याम् प्रमाणवार्त्तिकस्ववृत्तिभ्यः
षष्ठीप्रमाणवार्त्तिकस्ववृत्त्याः प्रमाणवार्त्तिकस्ववृत्तेः प्रमाणवार्त्तिकस्ववृत्त्योः प्रमाणवार्त्तिकस्ववृत्तीनाम्
सप्तमीप्रमाणवार्त्तिकस्ववृत्त्याम् प्रमाणवार्त्तिकस्ववृत्तौ प्रमाणवार्त्तिकस्ववृत्त्योः प्रमाणवार्त्तिकस्ववृत्तिषु

समास प्रमाणवार्त्तिकस्ववृत्ति

अव्यय ॰प्रमाणवार्त्तिकस्ववृत्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria