Declension table of pramāṇavārttikālaṅkāra

Deva

MasculineSingularDualPlural
Nominativepramāṇavārttikālaṅkāraḥ pramāṇavārttikālaṅkārau pramāṇavārttikālaṅkārāḥ
Vocativepramāṇavārttikālaṅkāra pramāṇavārttikālaṅkārau pramāṇavārttikālaṅkārāḥ
Accusativepramāṇavārttikālaṅkāram pramāṇavārttikālaṅkārau pramāṇavārttikālaṅkārān
Instrumentalpramāṇavārttikālaṅkāreṇa pramāṇavārttikālaṅkārābhyām pramāṇavārttikālaṅkāraiḥ pramāṇavārttikālaṅkārebhiḥ
Dativepramāṇavārttikālaṅkārāya pramāṇavārttikālaṅkārābhyām pramāṇavārttikālaṅkārebhyaḥ
Ablativepramāṇavārttikālaṅkārāt pramāṇavārttikālaṅkārābhyām pramāṇavārttikālaṅkārebhyaḥ
Genitivepramāṇavārttikālaṅkārasya pramāṇavārttikālaṅkārayoḥ pramāṇavārttikālaṅkārāṇām
Locativepramāṇavārttikālaṅkāre pramāṇavārttikālaṅkārayoḥ pramāṇavārttikālaṅkāreṣu

Compound pramāṇavārttikālaṅkāra -

Adverb -pramāṇavārttikālaṅkāram -pramāṇavārttikālaṅkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria