Declension table of pralambapāda

Deva

MasculineSingularDualPlural
Nominativepralambapādaḥ pralambapādau pralambapādāḥ
Vocativepralambapāda pralambapādau pralambapādāḥ
Accusativepralambapādam pralambapādau pralambapādān
Instrumentalpralambapādena pralambapādābhyām pralambapādaiḥ pralambapādebhiḥ
Dativepralambapādāya pralambapādābhyām pralambapādebhyaḥ
Ablativepralambapādāt pralambapādābhyām pralambapādebhyaḥ
Genitivepralambapādasya pralambapādayoḥ pralambapādānām
Locativepralambapāde pralambapādayoḥ pralambapādeṣu

Compound pralambapāda -

Adverb -pralambapādam -pralambapādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria