Declension table of prahvāñjali

Deva

FeminineSingularDualPlural
Nominativeprahvāñjaliḥ prahvāñjalī prahvāñjalayaḥ
Vocativeprahvāñjale prahvāñjalī prahvāñjalayaḥ
Accusativeprahvāñjalim prahvāñjalī prahvāñjalīḥ
Instrumentalprahvāñjalyā prahvāñjalibhyām prahvāñjalibhiḥ
Dativeprahvāñjalyai prahvāñjalaye prahvāñjalibhyām prahvāñjalibhyaḥ
Ablativeprahvāñjalyāḥ prahvāñjaleḥ prahvāñjalibhyām prahvāñjalibhyaḥ
Genitiveprahvāñjalyāḥ prahvāñjaleḥ prahvāñjalyoḥ prahvāñjalīnām
Locativeprahvāñjalyām prahvāñjalau prahvāñjalyoḥ prahvāñjaliṣu

Compound prahvāñjali -

Adverb -prahvāñjali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria