Declension table of prabhūtavayas

Deva

NeuterSingularDualPlural
Nominativeprabhūtavayaḥ prabhūtavayasī prabhūtavayāṃsi
Vocativeprabhūtavayaḥ prabhūtavayasī prabhūtavayāṃsi
Accusativeprabhūtavayaḥ prabhūtavayasī prabhūtavayāṃsi
Instrumentalprabhūtavayasā prabhūtavayobhyām prabhūtavayobhiḥ
Dativeprabhūtavayase prabhūtavayobhyām prabhūtavayobhyaḥ
Ablativeprabhūtavayasaḥ prabhūtavayobhyām prabhūtavayobhyaḥ
Genitiveprabhūtavayasaḥ prabhūtavayasoḥ prabhūtavayasām
Locativeprabhūtavayasi prabhūtavayasoḥ prabhūtavayaḥsu

Compound prabhūtavayas -

Adverb -prabhūtavayas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria