Declension table of prabhū

Deva

FeminineSingularDualPlural
Nominativeprabhūḥ prabhuvau prabhuvaḥ
Vocativeprabhūḥ prabhu prabhuvau prabhuvaḥ
Accusativeprabhuvam prabhuvau prabhuvaḥ
Instrumentalprabhuvā prabhūbhyām prabhūbhiḥ
Dativeprabhuvai prabhuve prabhūbhyām prabhūbhyaḥ
Ablativeprabhuvāḥ prabhuvaḥ prabhūbhyām prabhūbhyaḥ
Genitiveprabhuvāḥ prabhuvaḥ prabhuvoḥ prabhūṇām prabhuvām
Locativeprabhuvi prabhuvām prabhuvoḥ prabhūṣu

Compound prabhū -

Adverb -prabhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria