Declension table of prāyopaveśana

Deva

NeuterSingularDualPlural
Nominativeprāyopaveśanam prāyopaveśane prāyopaveśanāni
Vocativeprāyopaveśana prāyopaveśane prāyopaveśanāni
Accusativeprāyopaveśanam prāyopaveśane prāyopaveśanāni
Instrumentalprāyopaveśanena prāyopaveśanābhyām prāyopaveśanaiḥ
Dativeprāyopaveśanāya prāyopaveśanābhyām prāyopaveśanebhyaḥ
Ablativeprāyopaveśanāt prāyopaveśanābhyām prāyopaveśanebhyaḥ
Genitiveprāyopaveśanasya prāyopaveśanayoḥ prāyopaveśanānām
Locativeprāyopaveśane prāyopaveśanayoḥ prāyopaveśaneṣu

Compound prāyopaveśana -

Adverb -prāyopaveśanam -prāyopaveśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria