Declension table of prāṇāyana

Deva

NeuterSingularDualPlural
Nominativeprāṇāyanam prāṇāyane prāṇāyanāni
Vocativeprāṇāyana prāṇāyane prāṇāyanāni
Accusativeprāṇāyanam prāṇāyane prāṇāyanāni
Instrumentalprāṇāyanena prāṇāyanābhyām prāṇāyanaiḥ
Dativeprāṇāyanāya prāṇāyanābhyām prāṇāyanebhyaḥ
Ablativeprāṇāyanāt prāṇāyanābhyām prāṇāyanebhyaḥ
Genitiveprāṇāyanasya prāṇāyanayoḥ prāṇāyanānām
Locativeprāṇāyane prāṇāyanayoḥ prāṇāyaneṣu

Compound prāṇāyana -

Adverb -prāṇāyanam -prāṇāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria