Declension table of piṅgalachandaḥsūtra

Deva

NeuterSingularDualPlural
Nominativepiṅgalachandaḥsūtram piṅgalachandaḥsūtre piṅgalachandaḥsūtrāṇi
Vocativepiṅgalachandaḥsūtra piṅgalachandaḥsūtre piṅgalachandaḥsūtrāṇi
Accusativepiṅgalachandaḥsūtram piṅgalachandaḥsūtre piṅgalachandaḥsūtrāṇi
Instrumentalpiṅgalachandaḥsūtreṇa piṅgalachandaḥsūtrābhyām piṅgalachandaḥsūtraiḥ
Dativepiṅgalachandaḥsūtrāya piṅgalachandaḥsūtrābhyām piṅgalachandaḥsūtrebhyaḥ
Ablativepiṅgalachandaḥsūtrāt piṅgalachandaḥsūtrābhyām piṅgalachandaḥsūtrebhyaḥ
Genitivepiṅgalachandaḥsūtrasya piṅgalachandaḥsūtrayoḥ piṅgalachandaḥsūtrāṇām
Locativepiṅgalachandaḥsūtre piṅgalachandaḥsūtrayoḥ piṅgalachandaḥsūtreṣu

Compound piṅgalachandaḥsūtra -

Adverb -piṅgalachandaḥsūtram -piṅgalachandaḥsūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria