Declension table of piṣṭāta

Deva

MasculineSingularDualPlural
Nominativepiṣṭātaḥ piṣṭātau piṣṭātāḥ
Vocativepiṣṭāta piṣṭātau piṣṭātāḥ
Accusativepiṣṭātam piṣṭātau piṣṭātān
Instrumentalpiṣṭātena piṣṭātābhyām piṣṭātaiḥ piṣṭātebhiḥ
Dativepiṣṭātāya piṣṭātābhyām piṣṭātebhyaḥ
Ablativepiṣṭātāt piṣṭātābhyām piṣṭātebhyaḥ
Genitivepiṣṭātasya piṣṭātayoḥ piṣṭātānām
Locativepiṣṭāte piṣṭātayoḥ piṣṭāteṣu

Compound piṣṭāta -

Adverb -piṣṭātam -piṣṭātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria