Declension table of ?phalamūlakṛtāśanā

Deva

FeminineSingularDualPlural
Nominativephalamūlakṛtāśanā phalamūlakṛtāśane phalamūlakṛtāśanāḥ
Vocativephalamūlakṛtāśane phalamūlakṛtāśane phalamūlakṛtāśanāḥ
Accusativephalamūlakṛtāśanām phalamūlakṛtāśane phalamūlakṛtāśanāḥ
Instrumentalphalamūlakṛtāśanayā phalamūlakṛtāśanābhyām phalamūlakṛtāśanābhiḥ
Dativephalamūlakṛtāśanāyai phalamūlakṛtāśanābhyām phalamūlakṛtāśanābhyaḥ
Ablativephalamūlakṛtāśanāyāḥ phalamūlakṛtāśanābhyām phalamūlakṛtāśanābhyaḥ
Genitivephalamūlakṛtāśanāyāḥ phalamūlakṛtāśanayoḥ phalamūlakṛtāśanānām
Locativephalamūlakṛtāśanāyām phalamūlakṛtāśanayoḥ phalamūlakṛtāśanāsu

Adverb -phalamūlakṛtāśanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria