सुबन्तावली ?फलमूलकृताशना

Roma

स्त्रीएकद्विबहु
प्रथमाफलमूलकृताशना फलमूलकृताशने फलमूलकृताशनाः
सम्बोधनम्फलमूलकृताशने फलमूलकृताशने फलमूलकृताशनाः
द्वितीयाफलमूलकृताशनाम् फलमूलकृताशने फलमूलकृताशनाः
तृतीयाफलमूलकृताशनया फलमूलकृताशनाभ्याम् फलमूलकृताशनाभिः
चतुर्थीफलमूलकृताशनायै फलमूलकृताशनाभ्याम् फलमूलकृताशनाभ्यः
पञ्चमीफलमूलकृताशनायाः फलमूलकृताशनाभ्याम् फलमूलकृताशनाभ्यः
षष्ठीफलमूलकृताशनायाः फलमूलकृताशनयोः फलमूलकृताशनानाम्
सप्तमीफलमूलकृताशनायाम् फलमूलकृताशनयोः फलमूलकृताशनासु

अव्यय ॰फलमूलकृताशनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria